Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 24 Kṛṣṇa, the Supreme Personality of Godhead — Kṛṣṇa, la Suprema Personalidad de Dios >>

<< VERSE 3-4 — VERSO 3-4 >>


krathasya kuntiḥ putro ’bhūd
vṛṣṇis tasyātha nirvṛtiḥ
tato daśārho nāmnābhūt
tasya vyomaḥ sutas tataḥ
jīmūto vikṛtis tasya
yasya bhīmarathaḥ sutaḥ
tato navarathaḥ putro
jāto daśarathas tataḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.El hijo de Kratha fue Kunti; el hijo de Kunti, Vṛṣṇi; el hijo de Vṛṣṇi, Nirvṛti; y el hijo de Nirvṛti, Daśārha. De Daśārha nació Vyoma; de Vyoma, Jīmūta; de Jīmūta, Vikṛti; de Vikṛti, Bhīmaratha; de Bhīmaratha, Navaratha; y de Navaratha, Daśaratha.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library