Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 23 The Dynasties of the Sons of Yayāti — Dinastías de los hijos de Yayāti >>

<< VERSE 3-4 — VERSO 3-4 >>


śibir varaḥ kṛmir dakṣaś
catvārośīnarātmajāḥ
vṛṣādarbhaḥ sudhīraś ca
madraḥ kekaya ātmavān
śibeś catvāra evāsaṁs
titikṣoś ca ruṣadrathaḥ
tato homo ’tha sutapā
baliḥ sutapaso ’bhavat

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

The four sons of Uśīnara were Śibi, Vara, Kṛmi and Dakṣa, and from Śibi again came four sons, named Vṛṣādarbha, Sudhīra, Madra and ātma-tattva-vit Kekaya. The son of Titikṣu was Ruṣadratha. From Ruṣadratha came Homa; from Homa, Sutapā; and from Sutapā, Bali.Los cuatro hijos de Uśīnara fueron Śibi, Vara, Kṛmi y Dakṣa. Śibi, a su vez, tuvo otros cuatro hijos: Vṛṣādarbha, Sudhīra, Madra y ātma-tattva-vit Kekaya. El hijo de Titikṣu fue Ruṣadratha. De Ruṣadratha nació Homa; de Homa, Sutapā; y de Sutapā, Bali.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library