Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 23 The Dynasties of the Sons of Yayāti — Dinastías de los hijos de Yayāti >>

<< VERSE 27 — VERSO 27 >>


tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Of the one thousand sons of Kārtavīryārjuna, only five remained alive after the fight with Paraśurāma. Their names were Jayadhvaja, Śūrasena, Vṛṣabha, Madhu and Ūrjita.De los mil hijos de Kārtavīryārjuna, sólo cinco quedaron vivos después del combate con Paraśurāma. Sus nombres fueron Jayadhvaja, Śūrasena, Vṛṣabha, Madhu y ¶rjita.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library