Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 23 The Dynasties of the Sons of Yayāti — Dinastías de los hijos de Yayāti >>

<< VERSE 12 — VERSO 12 >>


vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha.Jayadratha engendró a Vijaya en el vientre de su esposa Sambhūti, y de Vijaya nació Dhṛti. De Dhṛti nació Dhṛtavrata; de Dhṛtavrata, Satkarmā; y de Satkarmā, Adhiratha.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library