Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 22 The Descendants of Ajamīḍha — Los descendientes de Ajamīḍha >>

<< VERSE 4-5 — VERSO 4-5 >>


yo ’jamīḍha-suto hy anya
ṛkṣaḥ saṁvaraṇas tataḥ
tapatyāṁ sūrya-kanyāyāṁ
kurukṣetra-patiḥ kuruḥ
parīkṣiḥ sudhanur jahnur
niṣadhaś ca kuroḥ sutāḥ
suhotro ’bhūt sudhanuṣaś
cyavano ’tha tataḥ kṛtī

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Another son of Ajamīḍha was known as Ṛkṣa. From Ṛkṣa came a son named Saṁvaraṇa, and from Saṁvaraṇa through the womb of his wife, Tapatī, the daughter of the sun-god, came Kuru, the King of Kurukṣetra. Kuru had four sons — Parīkṣi, Sudhanu, Jahnu and Niṣadha. From Sudhanu, Suhotra was born, and from Suhotra, Cyavana. From Cyavana, Kṛtī was born.Otro hijo de Ajamīḍha fue Ṛkṣa. Ṛkṣa tuvo un hijo llamado Saṁvaraṇa. En el vientre de su esposa, Tapatī, la hija del dios del Sol, Saṁvaraṇa engendró a Kuru, el rey de Kurukṣetra. Kuru tuvo cuatro hijos: Parīkṣi, Sudhanu, Jahnu y Niṣadha. De Sudhanu nació Suhotra, y de Suhotra, Cyavana. De Cyavana nació Kṛtī.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library