Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 22 The Descendants of Ajamīḍha — Los descendientes de Ajamīḍha >>

<< VERSE 12-13 — VERSO 12-13 >>


devāpiḥ śāntanus tasya
bāhlīka iti cātmajāḥ
pitṛ-rājyaṁ parityajya
devāpis tu vanaṁ gataḥ
abhavac chāntanū rājā
prāṅ mahābhiṣa-saṁjñitaḥ
yaṁ yaṁ karābhyāṁ spṛśati
jīrṇaṁ yauvanam eti saḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

The sons of Pratīpa were Devāpi, Śāntanu and Bāhlīka. Devāpi left the kingdom of his father and went to the forest, and therefore Śāntanu became the king. Śāntanu, who in his previous birth was known as Mahābhiṣa, had the ability to transform anyone from old age to youth simply by touching that person with his hands.Los hijos de Pratīpa fueron Devāpi, Śāntanu y Bāhlīka. Devāpi abandonó el reino de su padre y se fue al bosque, de modo que Śāntanu fue coronado rey. Śāntanu, que en su vida anterior había sido Mahābhiṣa, tenía la habilidad de transformar a los ancianos en jóvenes con tan sólo tocarles con las manos.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library