Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 18 King Yayāti Regains His Youth — El Rey Yayāti recobra la juventud >>

<< VERSE 17 — VERSO 17 >>


evaṁ-vidhaiḥ suparuṣaiḥ
kṣiptvācārya-sutāṁ satīm
śarmiṣṭhā prākṣipat kūpe
vāsaś cādāya manyunā

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Using such unkind words, Śarmiṣṭhā rebuked Devayānī, the daughter of Śukrācārya. In anger, she took away Devayānī’s garments and threw Devayānī into a well.Después de insultar a Devayānī con esas desagradables palabras, Śarmiṣṭhā, muy iracunda, tiró a la hija de Śukrācārya a un pozo y se llevó sus ropas.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library