Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 18 King Yayāti Regains His Youth — El Rey Yayāti recobra la juventud >>

<< VERSE 1 — VERSO 1 >>


śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti.Śukadeva Gosvāmī dijo: ¡Oh, rey Parīkṣit!, del mismo modo que el alma encarnada tiene seis sentidos, el rey Nahuṣa tuvo seis hijos: Yati, Yayāti, Saṁyāti, Āyati, Viyati y Kṛti.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library