Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 16 Lord Paraśurāma Destroys the World’s Ruling Class — El Señor Paraśurāma destruye a la clase gobernante >>

<< VERSE 29 — VERSO 29 >>


viśvāmitrasya caivāsan
putrā eka-śataṁ nṛpa
madhyamas tu madhucchandā
madhucchandasa eva te

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

O King Parīkṣit, Viśvāmitra had 101 sons, of whom the middle one was known as Madhucchandā. In relation to him, all the other sons were celebrated as the Madhucchandās.¡Oh, rey Parīkṣit!, Viśvāmitra tuvo 101 hijos, de los cuales el mediano sellamó Madhucchandā. En relación con su nombre, todos los demás hijos fueron conocidas como los Madhucchandās.

PURPORT — SIGNIFICADO

In this connection, Śrīla Viśvanātha Cakravartī Ṭhākura quotes this statement from the Vedas: tasya ha viśvāmitrasyaika-śataṁ putrā āsuḥ pañcāśad eva jyāyāṁso madhucchandasaḥ pañcāśat kanīyāṁsaḥ. “Viśvāmitra had 101 sons. Fifty were older than Madhucchandā and fifty younger.”Śrīla Viśvanātha Cakravartī Ṭhākura cita a este respecto las siguientes palabras de los Vedas: tasya ha viśvāmitrasyaika-śataṁ putrā āsuḥ pañcāśad eva jyājāṁso madhucchandasaḥ pañcāśat kanīyāṁsaḥ: «Viśvāmitra tuvo 101 hijos. Cincuenta eran mayores que Madhucchanda, y cincuenta eran menores».
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library