Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 13 The Dynasty of Mahārāja Nimi — La dinastía de Mahārāja Nimi >>

<< VERSE 19 — VERSO 19 >>


kuśadhvajas tasya putras
tato dharmadhvajo nṛpaḥ
dharmadhvajasya dvau putrau
kṛtadhvaja-mitadhvajau

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

The son of Śīradhvaja was Kuśadhvaja, and the son of Kuśadhvaja was King Dharmadhvaja, who had two sons, namely Kṛtadhvaja and Mitadhvaja.El hijo de Śīradhvaja fue Kuśadhvaja, y el hijo de Kuśadhvaja fue el rey Dharmadhvaja, que tuvo dos hijos, Kṛtadhvaja y Mitadhvaja.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library