Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 12 The Dynasty of Kuśa, the Son of Lord Rāmacandra — La dinastía de Kuśa, el hijo del Señor Rāmacandra >>

<< VERSE 14 — VERSO 14 >>


tasmāc chākyo ’tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāṅgala. From Lāṅgala will come Prasenajit, and from Prasenajit, Kṣudraka.De Sañjaya nacerá Śākya, de Śākya, Śuddhoda, y de Śuddhoda, Lāṅgala. De Lāṅgala nacerá Prasenajit, y de Prasenajit, Kṣudraka.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library