|
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam << Canto 8, Withdrawal of the Cosmic Creations Canto 8, Retirada de las Creaciones Cósmicas >> << 7 Lord Śiva Saves the Universe by Drinking Poison El Señor Śiva bebe el veneno y salva al universo >>
<< VERSE 31 VERSO 31 >>
na te giri-trākhila-loka-pāla- viriñca-vaikuṇṭha-surendra-gamyam jyotiḥ paraṁ yatra rajas tamaś ca sattvaṁ na yad brahma nirasta-bhedam
WORD BY WORD PALABRA POR PALABRA
TRANSLATION TRADUCCION
| O Lord Girīśa, since the impersonal Brahman effulgence is transcendental to the material modes of goodness, passion and ignorance, the various directors of this material world certainly cannot appreciate it or even know where it is. It is not understandable even to Lord Brahmā, Lord Viṣṇu or the King of heaven, Mahendra. | | | ¡Oh, Señor Girīśa!, la refulgencia impersonal del Brahman es trascendental a las modalidades materiales de la bondad, la pasión y la ignorancia; por esa razón, es bien cierto que los directores del mundo material no pueden percibirla, y ni siquiera saber dónde está. Ni siquiera el Señor Brahmā, el Señor Viṣṇu o el rey del cielo, Mahendra, pueden comprenderla. | |
PURPORT SIGNIFICADO
| The brahmajyoti is actually the effulgence of the Supreme Personality of Godhead. As stated in Brahma-saṁhitā (5.40): | | | El brahmajyoti es en realidad la refulgencia de la Suprema Personalidad de Dios. Como se afirma en el Brahma-saṁhitā (5.40): | | | | yasya prabhā prabhavato jagad-aṇḍa-koṭi-
koṭiṣv aśeṣa-vasudhādi-vibhūti-bhinnam
tad brahma niṣkalam anantam aśeṣa-bhūtaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi | | | yasya prabhā prabhavato jagad-aṇḍa-koṭi-
koṭiṣv aśeṣa-vasudhādi-vibhūti-bhinnam
tad brahma niṣkalam anantam aśeṣa-bhūtaṁ
govindam ādi-puruṣaṁ tam ahaṁ bhajāmi | | | | “I worship Govinda, the primeval Lord, who is endowed with great power. The glowing effulgence of His transcendental form is the impersonal Brahman, which is absolute, complete and unlimited and which displays the varieties of countless planets, with their different opulences, in millions and millions of universes.” | | | «Yo adoro a Govinda, el Señor primigenio, que está dotado de gran poder. La brillante refulgencia de Su forma trascendental es el Brahman impersonal, que es absoluto, completo e ilimitado, y que manifiesta las diversidades de incontables planetas, con sus diferentes opulencias, en millones y millones de universos». | | | | Although the impersonal feature of the Absolute is an expansion of the rays of the Supreme Personality of Godhead, He does not need to take care of the impersonalists who enter the brahmajyoti. Kṛṣṇa says in Bhagavad-gītā (9.4), mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā: “In My impersonal feature I pervade this entire universe.” Thus the avyakta-mūrti, the impersonal feature, is certainly an expansion of Kṛṣṇa’s energy. Māyāvādīs, who prefer to merge into this Brahman effulgence, worship Lord Śiva. The mantras referred to in text 29 are called mukhāni pañcopaniṣadas taveśa. Māyāvādīs take all these mantras seriously in worshiping Lord Śiva. These mantras are as follows: (1) tat puruṣāya vidmahe śāntyai, (2) mahā-devāya dhīmahi vidyāyai, (3) tan no rudraḥ pratiṣṭhāyai, (4) pracodayāt dhṛtyai, (5) aghorebhyas tamā … , (6) atha ghorebhyo mohā … , (7) aghorebhyo rakṣā … , (8) aghoratarebhyo nidrā … , (9) sarvebhyaḥ sarva-vyādhyai, (10) sarva-sarvebhyo mṛtyave, (11) namas te ’stu kṣudhā … , (12) rudra-rūpebhyas tṛṣṇā … , (13) vāmadevāya rajā … , (14) jyeṣṭhāya svāhā … , (15) śreṣṭhāya ratyai, (16) rudrāya kalyāṇyai, (17) kālāya kāmā … , (18) kala-vikaraṇāya sandhinyai, (19) bala-vikaraṇāya kriyā … , (20) balāya vṛddhyai, (21) balacchāyā … , (22) pramathanāya dhātryai, (23) sarva-bhūta-damanāya bhrāmaṇyai, (24) manaḥ-śoṣiṇyai, (25) unmanāya jvarā … , (26) sadyojātaṁ prapadyāmi siddhyai, (27) sadyojātāya vai namaḥ ṛddhyai, (28) bhave dityai, (29) abhave lakṣmyai, (30) nātibhave medhā … , (31) bhajasva māṁ kāntyai, (32) bhava svadhā … , (33) udbhavāya prabhā … , (34) īśānaḥ sarva-vidyānāṁ śaśinyai, (35) īśvaraḥ sarva-bhūtānām abhaya-dā … , (36) brahmādhipatir brahmaṇodhipatir brahman brahmeṣṭa-dā … , (37) śivo me astu marīcyai, (38) sadāśivaḥ jvālinyai. | | | Pese a que el aspecto impersonal del Absoluto es una expansión de los rayos de la Suprema Personalidad de Dios, Él no tiene por qué atender a los impersonalistas que entran en el brahmajyoti. Kṛṣṇa dice en el Bhagavad-gītā (9.4): mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā: «Yo, en Mi aspecto impersonal, penetro todo el universo». Así, ese avyakta-mūrti, el aspecto impersonal, es ciertamente una expansión de la energía de Kṛṣṇa. Los māyāvādīs, que prefieren fundirse en esa refulgencia del Brahman, adoran al Señor Śiva. Los mantras a que se alude en el verso 29 reciben el nombre de mukhāni pañcopaniṣadas taveśa. Losmāyāvādīs los tienen en gran consideración al adorar al Señor Śiva. Son los siguientes: (1) tat puruṣāya vidmahe śāntyai, (2) mahā-devāya dhīmahi vidyāyai, (3) tan no rudraḥ pratiṣṭhāyai, (4) racodayāt dhṛtyai, (5) aghorebhyas tamā..., (6) atha ghorebhyo mohā..., (7) aghorebhyo rakṣā..., (8) aghoratarebhyo nidrā..., (9) sarvebhyaḥ sarva-vyādhyai, (10) sarva-sarvebhyo mṛtyave, (11) namas te 'stu kṣudhā..., (12) rudra-rūpebhyas tṛṣṇā..., (13) vāmadevāya rajā..., (14) jyeṣṭhāya svāhā..., (15) śreṣṭhāya ratyai, (16) rudrāya kalyāṇyai, (17) kālāya kāmā..., (18) kala-vikaraṇāya sandhinyai, (19) bala-vikaraṇāya kriyā..., (20) balāya vṛddhyai, (21) balacchāyā..., (22) pramathanāya dhātryai, (23) sarva-bhūta-damanāya bhrāmaṇyai, (24) manaḥ-śoṣiṇyai, (25)unmanāya jvarā..., (26) sadyojātaṁ prapadyāmi siddhyai, (27) sadyojātāya vai namaḥ ṛddhyai, (28) bhave dityai, (29) abhave lakṣmyai, (30) nātibhave medhā..., (31) bhajasva māṁ kāntyai, (32) bhava svadhā..., (33) udbhavāya prabhā..., (34) īśānaḥ sarva-vidyānāṁ śaśinyai, (35) īśvaraḥ sarva-bhūtānām abhaya-dā..., (36) brahmādhipatir brahmaṇodhipatir brahman brahmeṣṭa-dā..., (37) śivo me astu marīcyai, (38) sadāśivaḥ jvālinyai. | | | | The impersonal Brahman is unknown even to the other directors of the material creation, including Lord Brahmā, Lord Indra and even Lord Viṣṇu. This does not mean, however, that Lord Viṣṇu is not omniscient. Lord Viṣṇu is omniscient, but He does not need to understand what is going on in His all-pervading expansion. Therefore in Bhagavad-gītā the Lord says that although everything is an expansion of Him (mayā tatam idaṁ sarvam), He does not need to take care of everything (na cāhaṁ teṣv avasthitaḥ), since there are various directors like Lord Brahmā, Lord Śiva and Indra. | | | El Brahman impersonal les es desconocido incluso a los demás directores de la creación material, como el Señor Brahmā, el Señor Indra e incluso el propio Señor Viṣṇu. Esto, sin embargo, no significa que el Señor Viṣṇu no sea omnisciente. Es omnisciente, pero no tiene necesidad de saber lo que ocurre en Su expansión omnipresente. Por esa razón, en el Bhagavad-gītā el Señor dice que, pese a que todo es una expansión de Él (mayā tatam idaṁ sarvam), Él no tiene necesidad de cuidar de todo (na cāhaṁ teṣv avasthitaḥ), puesto que existen otros directores, como el Señor Brahmā, el Señor Śiva e Indra. | | | << Previous Anterior | Next Siguiente >>
|
| |