|
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam << Canto 8, Withdrawal of the Cosmic Creations Canto 8, Retirada de las Creaciones Cósmicas >> << 24 Matsya, the Lord’s Fish Incarnation Matsya, la encarnación del Señor como pez >>
<< VERSE 37 VERSO 37 >>
ahaṁ tvām ṛṣibhiḥ sārdhaṁ saha-nāvam udanvati vikarṣan vicariṣyāmi yāvad brāhmī niśā prabho
WORD BY WORD PALABRA POR PALABRA
TRANSLATION TRADUCCION
| Pulling the boat, with you and all the ṛṣis in it, O King, I shall travel in the water of devastation until the night of Lord Brahmā’s slumber is over. | | | Remolcando el barco, en el que iréis tú y todos los ṛṣis, Yo viajaré por las aguas de la devastación hasta el final de la noche y del sueño del Señor Brahmā. | |
PURPORT SIGNIFICADO
| This particular devastation actually took place not during the night of Lord Brahmā but during his day, for it was during the time of Cākṣuṣa Manu. Brahmā’s night takes place when Brahmā goes to sleep, but in the daytime there are fourteen Manus, one of whom is Cākṣuṣa Manu. Therefore, Śrīla Viśvanātha Cakravartī Ṭhākura comments that although it was daytime for Lord Brahmā, Brahmā felt sleepy for a short time by the supreme will of the Lord. This short period is regarded as Lord Brahmā’s night. This has been elaborately discussed by Śrīla Rūpa Gosvāmī in his Laghu-bhāgavatāmṛta. The following is a summary of his analysis. Because Agastya Muni cursed Svāyambhuva Manu, during the time of Svāyambhuva Manu a devastation took place. This devastation is mentioned in the Matsya Purāṇa. During the time of Cākṣuṣa Manu, by the supreme will of the Lord, there was suddenly another pralaya, or devastation. This is mentioned by Mārkaṇḍeya Ṛṣi in the Viṣṇu-dharmottara. At the end of Manu’s time there is not necessarily a devastation, but at the end of the Cākṣuṣa-manvantara, the Supreme Personality of Godhead, by His illusory energy, wanted to show Satyavrata the effects of devastation. Śrīla Śrīdhara Svāmī also agrees with this opinion. The Laghu-bhāgavatāmṛta says: | | | En realidad, la devastación de que se habla en estos versos no se produjo durante la noche del Señor Brahmā, sino durante su día, pues tuvo lugar en la época de Cākṣuṣa Manu. La noche de Brahmā se produce cuando Brahmā se retira a dormir; pero durante el día se suceden catorce manus, uno de los cuales es Cākṣuṣa Manu. Por consiguiente, Śrīla Viśvanātha Cakravartī Ṭhākura comenta que el Señor Brahmā, por la voluntad suprema del Señor, se quedó dormido durante unos momentos a pesar de que aún era de día. Ese breve período se considera noche del Señor Brahmā. Śrīla Rūpa Gosvāmī, en su Laghu-bhāgavatāmṛta, elabora un detallado comentario al respecto. A continuación resumiremos su análisis. En la época de Svāyambhuva Manu se produjo una devastación, debida a que manu fue maldecido por Agastya Muni. Esa devastación se menciona en el Matsya Purāṇa. En la época de Cākṣuṣa Manu, por la voluntad suprema del Señor, se produjo repentinamente otro pralaya, otra devastación. Mārkaṇḍeya Ṛṣi la menciona en el Viṣṇu-dharmottara. El final de un período de manu no supone necesariamente una devastación, pero al final del Cākṣuṣa-manvantara la Suprema Personalidad de Dios quiso mostrar a Satyavrata, mediante Su energía ilusoria, los efectos de la devastación. Śrīla Śrīdhara Svāmī coincide con esa opinión. El Laghu-bhāgavatāmṛta dice: | | | | madhye manvantarasyaiva
muneḥ śāpān manuṁ prati
pralayo ’sau babhūveti
purāṇe kvacid īryate
ayam ākasmiko jātaś
cākṣuṣasyāntare manoḥ
pralayaḥ padmanābhasya
līlayeti ca kutracit
ayam ākasmiko jātaś
cākṣuṣasyāntare manoḥ
pralayaḥ padmanābhasya
līlayeti ca kutracit
sarva-manvantarasyānte
pralayo niścitaṁ bhavet
viṣṇu-dharmottare tv etat
mārkaṇḍeyeṇa bhāṣitam
sarva-manvantarasyānte
pralayo niścitaṁ bhavet
viṣṇu-dharmottare tv etat
mārkaṇḍeyeṇa bhāṣitam
manor ante layo nāsti
manave ’darśi māyayā
viṣṇuneti bruvāṇais tu
svāmibhir naiṣa manyate
manor ante layo nāsti
manave ’darśi māyayā
viṣṇuneti bruvāṇais tu
svāmibhir naiṣa manyate | | | madhye manvantarasyaiva
muneḥ śāpān manuṁ prati
pralayo ’sau babhūveti
purāṇe kvacid īryate
ayam ākasmiko jātaś
cākṣuṣasyāntare manoḥ
pralayaḥ padmanābhasya
līlayeti ca kutracit
ayam ākasmiko jātaś
cākṣuṣasyāntare manoḥ
pralayaḥ padmanābhasya
līlayeti ca kutracit
sarva-manvantarasyānte
pralayo niścitaṁ bhavet
viṣṇu-dharmottare tv etat
mārkaṇḍeyeṇa bhāṣitam
sarva-manvantarasyānte
pralayo niścitaṁ bhavet
viṣṇu-dharmottare tv etat
mārkaṇḍeyeṇa bhāṣitam
manor ante layo nāsti
manave ’darśi māyayā
viṣṇuneti bruvāṇais tu
svāmibhir naiṣa manyate
manor ante layo nāsti
manave ’darśi māyayā
viṣṇuneti bruvāṇais tu
svāmibhir naiṣa manyate | | | << Previous Anterior | Next Siguiente >>
|
| |