Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 7, The Science of God — Canto 7, La Ciencia de Dios >>
<< 10 Prahlāda, the Best Among Exalted Devotees — Prahlāda, el más excelso de los devotos >>

<< VERSE 21 — VERSO 21 >>


bhavanti puruṣā loke
mad-bhaktās tvām anuvratāḥ
bhavān me khalu bhaktānāṁ
sarveṣāṁ pratirūpa-dhṛk

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Those who follow your example will naturally become My pure devotees. You are the best example of My devotee, and others should follow in your footsteps.Aquellos que sigan tu ejemplo, de modo natural se volverán Mis devotos puros. Tú eres el mejor ejemplo de devoto, y todos deben seguir tus pasos.

PURPORT — SIGNIFICADO

In this connection, Śrīla Madhvācārya quotes a verse from the Skanda Purāṇa:

ṛte tu tāttvikān devān
nāradādīṁs tathaiva ca
prahrādād uttamaḥ ko nu
viṣṇu-bhaktau jagat-traye
En relación con esto, Śrīla Madhvācārya cita un verso del Skanda Purāṇa:

ṛte tu tāttvikān devān
nāradādīṁs tathaiva ca
prahrādād uttamaḥ ko nu
viṣṇu-bhaktau jagat-traye
There are many, many devotees of the Supreme Personality of Godhead, and they have been enumerated in Śrīmad-Bhāgavatam (6.3.20) as follows:

svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam
Hay muchísimos devotos de la Suprema Personalidad de Dios, a quienes en el Śrīmad-Bhāgavatam (6.3.20) se enumera de la siguiente manera:

svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam
Of the twelve authorized devotees — Lord Brahmā, Nārada, Lord Śiva, Kapila, Manu and so on — Prahlāda Mahārāja is understood to be the best example.De los doce devotos que son autoridades, entre quienes se cuenta al Señor Brahmā, Nārada, el Señor Śiva, Kapila, Manu, etc., se considera que el modelo ideal es Mahārāja Prahlāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library