|
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam << Canto 7, The Science of God Canto 7, La Ciencia de Dios >> << 10 Prahlāda, the Best Among Exalted Devotees Prahlāda, el más excelso de los devotos >>
<< VERSE 21 VERSO 21 >>
bhavanti puruṣā loke mad-bhaktās tvām anuvratāḥ bhavān me khalu bhaktānāṁ sarveṣāṁ pratirūpa-dhṛk
WORD BY WORD PALABRA POR PALABRA
TRANSLATION TRADUCCION
| Those who follow your example will naturally become My pure devotees. You are the best example of My devotee, and others should follow in your footsteps. | | | Aquellos que sigan tu ejemplo, de modo natural se volverán Mis devotos puros. Tú eres el mejor ejemplo de devoto, y todos deben seguir tus pasos. | |
PURPORT SIGNIFICADO
| In this connection, Śrīla Madhvācārya quotes a verse from the Skanda Purāṇa:
ṛte tu tāttvikān devān
nāradādīṁs tathaiva ca
prahrādād uttamaḥ ko nu
viṣṇu-bhaktau jagat-traye | | | En relación con esto, Śrīla Madhvācārya cita un verso del Skanda Purāṇa:
ṛte tu tāttvikān devān
nāradādīṁs tathaiva ca
prahrādād uttamaḥ ko nu
viṣṇu-bhaktau jagat-traye | | | | There are many, many devotees of the Supreme Personality of Godhead, and they have been enumerated in Śrīmad-Bhāgavatam (6.3.20) as follows:
svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam | | | Hay muchísimos devotos de la Suprema Personalidad de Dios, a quienes en el Śrīmad-Bhāgavatam (6.3.20) se enumera de la siguiente manera:
svayambhūr nāradaḥ śambhuḥ
kumāraḥ kapilo manuḥ
prahlādo janako bhīṣmo
balir vaiyāsakir vayam | | | | Of the twelve authorized devotees — Lord Brahmā, Nārada, Lord Śiva, Kapila, Manu and so on — Prahlāda Mahārāja is understood to be the best example. | | | De los doce devotos que son autoridades, entre quienes se cuenta al Señor Brahmā, Nārada, el Señor Śiva, Kapila, Manu, etc., se considera que el modelo ideal es Mahārāja Prahlāda. | | | << Previous Anterior | Next Siguiente >>
|
| |