Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 5, The Creative Impetus — Canto 5, Los Impulsos Creadores >>
<< 7 The Activities of King Bharata — Actividades del Rey Bharata >>

<< VERSE 13 — VERSO 13 >>


itthaṁ dhṛta-bhagavad-vrata aiṇeyājina-vāsasānusavanābhiṣekārdra-kapiśa-kuṭila-jaṭā-kalāpena ca virocamānaḥ sūryarcā bhagavantaṁ hiraṇmayaṁ puruṣam ujjihāne sūrya-maṇḍale ’bhyupatiṣṭhann etad u hovāca
itthaṁ dhṛta-bhagavad-vrata aiṇeyājina-vāsasānusavanābhiṣekārdra-kapiśa-kuṭila-jaṭā-kalāpena ca virocamānaḥ sūryarcā bhagavantaṁ hiraṇmayaṁ puruṣam ujjihāne sūrya-maṇḍale ’bhyupatiṣṭhann etad u hovāca

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Mahārāja Bharata appeared very beautiful. He had a wealth of curly hair on his head, which was wet from bathing three times daily. He dressed in a deerskin. He worshiped Lord Nārāyaṇa, whose body was composed of golden effulgence and who resided within the sun. Mahārāja Bharata worshiped Lord Nārāyaṇa by chanting the hymns given in the Ṛg Veda, and he recited the following verse as the sun rose.Mahārāja Bharata tenía un aspecto muy hermoso, con una abundante cabellera rizada que siempre estaba húmeda, pues se bañaba tres veces al día. Iba vestido con una piel de ciervo y adoraba al Señor Nārāyaṇa, cuyo cuerpo estaba compuesto de una refulgencia dorada y que residía en el interior del Sol. Mahārāja Bhārata adoró al Señor Nārāyaṇa cantando los himnos delṚg Veda: a la salidad del Sol, recitaba el siguiente verso.

PURPORT — SIGNIFICADO

The predominating Deity within the sun is Hiraṇmaya, Lord Nārāyaṇa. He is worshiped by the Gāyatrī mantra: om bhūr bhuvaḥ svaḥ tat savitur vareṇyaṁ bhargo devasya dhīmahi. He is also worshiped by other hymns mentioned in the Ṛg Veda, for instance: dhyeyaḥ sadā savitṛ-maṇḍala-madhya-vartī. Within the sun, Lord Nārāyaṇa is situated, and He has a golden hue.La Deidad regente del Sol es Hiraṇmaya, el Señor Nārāyaṇa, a quien se adora con el mantra gāyatrī: om bhūr bhuvaḥ svaḥ tat savitur vareṇyaṁ bhargo devasya dhīmahi. Se Le adora también con otros himnos que se mencionan en el Ṛg Veda, como por ejemplo: dhyeyaḥ sadā savitṛ-maṇḍala-madhya-vartī. El Señor Nārāyaṇa se encuentra en el Sol, y Su cuerpo es de color dorado.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library