|
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam << Canto 5, The Creative Impetus Canto 5, Los Impulsos Creadores >> << 4 The Characteristics of Ṛṣabhadeva, the Supreme Personality of Godhead Ṛṣabhadeva, la Suprema Personalidad de Dios >>
<< VERSE 19 VERSO 19 >>
sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṁ prajānāṁ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca
WORD BY WORD PALABRA POR PALABRA
TRANSLATION TRADUCCION
| Once while touring the world, Lord Ṛṣabhadeva, the Supreme Lord, reached a place known as Brahmāvarta. There was a great conference of learned brāhmaṇas at that place, and all the King’s sons attentively heard the instructions of the brāhmaṇas there. At that assembly, within the hearing of the citizens, Ṛṣabhadeva instructed His sons, although they were already very well-behaved, devoted and qualified. He instructed them so that in the future they could rule the world very perfectly. Thus he spoke as follows. | | | En cierta ocasión, mientras recorría el mundo, el Señor Supremo, Ṛṣabhadeva, llegó a un lugar llamado Brahmāvarta. Allí se celebraba una gran conferencia de brāhmaṇas eruditos, y todos los hijos del rey escucharon atentamente las enseñanzas de aquellos brāhmaṇas. En aquella asamblea, Ṛṣabhadeva instruyó a Sus hijos de modo que también Sus súbditos pudieran escucharle, aunque Sus hijos ya eran devotos cualificados y de buen comportamiento. Con las siguientes palabras, les instruyó para que en el futuro pudieran ser perfectos gobernantes del mundo. | |
PURPORT SIGNIFICADO
| The instructions of Lord Ṛṣabhadeva to His sons are very valuable if one wants to live peacefully within this world, which is full of miseries. In the next chapter, Lord Ṛṣabhadeva gives His sons these valuable instructions.
Thus end the purports by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda of the Fifth Canto, Fourth Chapter, of the Śrīmad-Bhāgavatam, entitled “The Characteristics of Ṛṣabhadeva, the Supreme Personality of Godhead.” | | | Las instrucciones que el Señor Ṛṣabhadeva dio a Sus hijos son muy valiosas para todo el que desee llevar una vida pacífica en este mundo de miserias. En el capítulo siguiente, el Señor Ṛṣabhadeva da a Sus hijos esas valiosas instrucciones.
Así terminan los significados de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda correspondientes al capítulo cuarto del Canto Quinto del Śrīmad-Bhāgavatam, titulado: «Características de Ṛṣabhadeva, la Suprema Personalidad de Dios». | | | << Previous Anterior | Next Siguiente >>
|
| |