Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 5, The Creative Impetus — Canto 5, Los Impulsos Creadores >>
<< 16 A Description of Jambūdvīpa — Descripción de Jambūdvīpa >>

<< VERSE 6 — VERSO 6 >>


yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

In Jambūdvīpa there are nine divisions of land, each with a length of 9,000 yojanas [72,000 miles]. There are eight mountains that mark the boundaries of these divisions and separate them nicely.Jambūdvīpa está dividida en nueve extensiones de tierra, de 9.000 yojanas (116.000 kilómetros) de longitud cada una. Están claramente separadas por ocho montañas que constituyen sus límites.

PURPORT — SIGNIFICADO

Śrīla Viśvanātha Cakravartī Ṭhākura gives the following quotation from the Vāyu Purāṇa, wherein the locations of the various mountains, beginning with the Himālayas, are described.Śrīla Viśvanātha Cakravartī Ṭhākura presenta la siguiente cita del Vāyu Purāṇa, en donde se señalan las posiciones de las diversas montañas, comenzando por los Himālayas:
dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyāmatvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam.
dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyāmatvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library