|
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam << Canto 5, The Creative Impetus Canto 5, Los Impulsos Creadores >> << 16 A Description of Jambūdvīpa Descripción de Jambūdvīpa >>
<< VERSE 6 VERSO 6 >>
yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti
WORD BY WORD PALABRA POR PALABRA
TRANSLATION TRADUCCION
| In Jambūdvīpa there are nine divisions of land, each with a length of 9,000 yojanas [72,000 miles]. There are eight mountains that mark the boundaries of these divisions and separate them nicely. | | | Jambūdvīpa está dividida en nueve extensiones de tierra, de 9.000 yojanas (116.000 kilómetros) de longitud cada una. Están claramente separadas por ocho montañas que constituyen sus límites. | |
PURPORT SIGNIFICADO
| Śrīla Viśvanātha Cakravartī Ṭhākura gives the following quotation from the Vāyu Purāṇa, wherein the locations of the various mountains, beginning with the Himālayas, are described. | | | Śrīla Viśvanātha Cakravartī Ṭhākura presenta la siguiente cita del Vāyu Purāṇa, en donde se señalan las posiciones de las diversas montañas, comenzando por los Himālayas: | | | | dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyāmatvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam. | | | dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyāmatvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam. | | | << Previous Anterior | Next Siguiente >>
|
| |