Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 5, The Creative Impetus — Canto 5, Los Impulsos Creadores >>
<< 16 A Description of Jambūdvīpa — Descripción de Jambūdvīpa >>

<< VERSE 29 — VERSO 29 >>


tām anuparito loka-pālānām aṣṭānāṁ yathā-diśaṁ yathā-rūpaṁ turīya-mānena puro ’ṣṭāv upakḷptāḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Surrounding Brahmapurī in all directions are the residences of the eight principal governors of the planetary systems, beginning with King Indra. These abodes are similar to Brahmapurī but are one fourth the size.Brahmapurī la rodean, en cada una de las direcciones, las residencias de los ocho principales gobernadores de los sistemas planetarios, comenzando por el rey Indra. Esas moradas son como Brahmapurī, pero de un cuarto de su tamaño.

PURPORT — SIGNIFICADO

Śrīla Viśvanātha Cakravartī Ṭhākura confirms that the townships of Lord Brahmā and the eight subordinate governors of the planetary systems, beginning with Indra, are mentioned in other Purāṇas.Śrīla Viśvanātha Cakravartī Ṭhākura confirma que las ciudades del Señor Brahmā y de los ocho gobernadores subordinados de los sistemas planetarios, comenzando con Indra, se mencionan en otros Purāṇas.
merau nava-pūrāṇi syur
manovaty amarāvatī
tejovatī saṁyamanī
tathā kṛṣṇāṅganā parā

śraddhāvatī gandhavatī
tathā cānyā mahodayā
yaśovatī ca brahmendra
bahyādīnāṁ yathā-kramam
merau nava-pūrāṇi syur
manovaty amarāvatī
tejovatī saṁyamanī
tathā kṛṣṇāṅganā parā

śraddhāvatī gandhavatī
tathā cānyā mahodayā
yaśovatī ca brahmendra
bahyādīnāṁ yathā-kramam
Brahmā’s township is known as Manovatī, and those of his assistants such as Indra and Agni are known as Amarāvatī, Tejovatī, Saṁyamanī, Kṛṣṇāṅganā, Śraddhāvatī, Gandhavatī, Mahodayā and Yaśovatī. Brahmapurī is situated in the middle, and the other eight purīs surround it in all directions.

Thus end the purports by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda of the Fifth Canto, Sixteenth Chapter, of the Śrīmad-Bhāgavatam, entitled “A Description of Jambūdvīpa.”
La ciudad de Brahmā recibe el nombre de Manovatī, y las de sus asistentes, como Indra y Agni, se llaman Amarāvatī, Tejovatī, Saṁyamanī, Kṛṣṇāṅganā, Śraddhāvatī, Gandhavatī, Mahodayā y Yaśovatī. En medio de todas ellas, que la rodean en las ocho direcciones, está Brahmapurī.

Así terminan los significados de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda correspondientes al capítulo decimosexto del Canto Quinto del Śrīmad-Bhāgavatam,titulado: «Descripción de Jambūdvīpa».
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library