Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 5, The Creative Impetus — Canto 5, Los Impulsos Creadores >>
<< 15 The Glories of the Descendants of King Priyavrata — Las glorias de los descendientes del Rey Priyavrata >>

<< VERSE 3 — VERSO 3 >>


athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ
athāsuryāṁ tat-tanayo devadyumnas tato dhenumatyāṁ sutaḥ parameṣṭhī tasya suvarcalāyāṁ pratīha upajātaḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Thereafter, in the womb of Āsurī, the wife of Devatājit, a son named Devadyumna was begotten. Devadyumna begot in the womb of his wife, Dhenumatī, a son named Parameṣṭhī. Parameṣṭhī begot a son named Pratīha in the womb of his wife, Suvarcalā.Después, Devatājit engendró en su esposa, Āsurī, un hijo que recibió el nombre de Devadyumna. Devadyumna y su esposa, Dhenumatī, concibieron un hijo que se llamó Parameṣṭhī. Parameṣṭhī se casó con Suvarcalā y engendró en ella a Pratīha.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library