Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 5, The Creative Impetus — Canto 5, Los Impulsos Creadores >>
<< 10 The Discussion Between Jaḍa Bharata and Mahārāja Rahūgaṇa — Encuentro entre Jaḍa Bharata Y Mahārāja Rahūgaṇa >>

<< VERSE 1 — VERSO 1 >>


śrī-śuka uvāca
atha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṁhananāṅgo go-kharavad dhuraṁ voḍhum alam iti pūrva-viṣṭi-gṛhītaiḥ saha gṛhītaḥ prasabham atad-arha uvāha śibikāṁ sa mahānubhāvaḥ
śrī-śuka uvāca
atha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṁhananāṅgo go-kharavad dhuraṁ voḍhum alam iti pūrva-viṣṭi-gṛhītaiḥ saha gṛhītaḥ prasabham atad-arha uvāha śibikāṁ sa mahānubhāvaḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Śukadeva Gosvāmī continued: My dear King, after this, King Rahūgaṇa, ruler of the states known as Sindhu and Sauvīra, was going to Kapilāśrama. When the King’s chief palanquin carriers reached the banks of the river Ikṣumatī, they needed another carrier. Therefore they began searching for someone, and by chance they came upon Jaḍa Bharata. They considered the fact that Jaḍa Bharata was very young and strong and had firm limbs. Like cows and asses, he was quite fit to carry loads. Thinking in this way, although the great soul Jaḍa Bharata was unfit for such work, they nonetheless unhesitatingly forced him to carry the palanquin.Śukadeva Gosvāmī continuó: Mi querido rey, por aquel entonces se encontraba de viaje hacia Kapilāśrama el rey Rahūgaṇa, gobernador de los estados de Sindhu y Sauvīra. A orillas del río Ikṣumatī, el jefe de los porteadores que llevaban el palanquín del rey vio que necesitaba otro hombre. Salieron a buscarlo, y la casualidad les llevó hasta Jaḍa Bharata. Se fijaron en él porque Jaḍa Bharata era muy joven, fuerte y de miembros robustos. Reunía las condiciones óptimas para llevar cargas, como los asnos y las vacas. Pensando de este modo, no vacilaron en obligarle a cargar con el palanquín, aunque no era un trabajo adecuado para la gran alma Jaḍa Bharata.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library