Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 5, The Creative Impetus — Canto 5, Los Impulsos Creadores >>
<< 1 The Activities of Mahārāja Priyavrata — Actividades de Mahārāja Priyavrata >>

<< VERSE 25 — VERSO 25 >>


āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ
āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

The ten sons of Mahārāja Priyavrata were named Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. These are also names of Agni, the fire-god.Los diez hijos de Mahārāja Priyavrata se llamaron Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra y Kavi. Agni, el dios del fuego, recibe estos mismos nombres.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library