Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order — Canto 4, Creación del Cuarto Orden >>
<< 13 Description of the Descendants of Dhruva Mahārāja — Los descendientes de Mahārāja Dhruva >>

<< VERSE 15-16 — VERSO 15-16 >>

स चक्षुः सुतमाकूत्यां पत्न्यां मनुमवाप ह ।
मनोरसूत महिषी विरजान्नड्वला सुतान् ॥१५॥
पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् ।
अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥१६॥

sa cakṣuḥ sutam ākūtyāṁ
patnyāṁ manum avāpa ha
manor asūta mahiṣī
virajān naḍvalā sutān

puruṁ kutsaṁ tritaṁ dyumnaṁ
satyavantam ṛtaṁ vratam
agniṣṭomam atīrātraṁ
pradyumnaṁ śibim ulmukam

WORD BY WORD — PALABRA POR PALABRA

saḥhe (Sarvatejā)él (Sarvatejā)
cakṣuḥnamed Cakṣuḥllamado Cakṣuḥ
sutamsonhijo
ākūtyāmin Ākūtien Ākūti
patnyāmwifeesposa
manumCākṣuṣa ManuCākṣuṣa Manu
avāpaobtainedobtuvo
haindeeden verdad
manoḥof Manude Manu
asūtagave birth tofue madre de
mahiṣīqueenreina
virajānwithout passionsin pasión
naḍvalāNaḍvalāNaḍvalā
sutānsonshijos
purumPuruPuru
kutsamKutsaKutsa
tritamTritaTrita
dyumnamDyumnaDyumna
satyavantamSatyavānSatyavān
ṛtamṚtaṚta
vratamVrataVrata
agniṣṭomamAgniṣṭomaAgniṣṭoma
atīrātramAtīrātraAtīrātra
pradyumnamPradyumnaPradyumna
śibimŚibiŚibi
ulmukamUlmuka.Ulmuka.


TRANSLATION — TRADUCCION

Sarvatejā’s wife, Ākūti, gave birth to a son named Cākṣuṣa, who became the sixth Manu at the end of the Manu millennium. Naḍvalā, the wife of Cākṣuṣa Manu, gave birth to the following faultless sons: Puru, Kutsa, Trita, Dyumna, Satyavān, Ṛta, Vrata, Agniṣṭoma, Atīrātra, Pradyumna, Śibi and Ulmuka.La esposa de Sarvatejā, Ākūti, fue madre de un hijo que se llamó Cākṣuṣa, quien, al final del milenio de Manu, pasó a ser el sexto manu. Naḍvalā, la esposa de Cākṣuṣa Manu, fue madre de los siguientes hijos, que eran intachables: Puru, Kutsa, Trita, Dyumna, Satyavān, Ṛta, Vrata, Agniṣṭoma, Atīrātra, Pradyumna, Śibi y Ulmuka.

PURPORT — SIGNIFICADO

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library