Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order — Canto 4, Creación del Cuarto Orden >>
<< 12 Dhruva Mahārāja Goes Back to Godhead — Mahārāja Dhruva va de vuelta a Dios >>

<< VERSE 1 — VERSO 1 >>

मैत्रेय उवाच
ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसा
दपेतमन्युं भगवान्धनेश्वरः ।
तत्रागतश्चारणयक्षकिन्नरैः
संस्तूयमानो न्यवदत्कृताञ्जलिम् ॥१॥

maitreya uvāca
dhruvaṁ nivṛttaṁ pratibuddhya vaiśasād
apeta-manyuṁ bhagavān dhaneśvaraḥ
tatrāgataś cāraṇa-yakṣa-kinnaraiḥ
saṁstūyamāno nyavadat kṛtāñjalim

WORD BY WORD — PALABRA POR PALABRA

maitreyaḥ uvācaMaitreya saidMaitreya dijo
dhruvamDhruva MahārājaDhruva Mahārāja
nivṛttamceaseddejó de
pratibuddhyahaving learnedhabiendo aprendido
vaiśasātfrom killingde matar
apetasubsidedcalmada
manyumangerla ira
bhagavānKuveraKuvera
dhana-īśvaraḥmaster of the treasuryel tesorero de los semidioses
tatrathereallí
āgataḥappearedapareció
cāraṇaby the Cāraṇaspor los cāraṇas
yakṣaYakṣaslos yakṣas
kinnaraiḥand by the Kinnarasy por los kinnaras
saṁstūyamānaḥbeing worshipedsiendo adorado
nyavadatspokehabló
kṛta-añjalimto Dhruva with folded hands.a Dhruva, que estaba con las manos juntas.


TRANSLATION — TRADUCCION

The great sage Maitreya said: My dear Vidura, Dhruva Mahārāja’s anger subsided, and he completely ceased killing Yakṣas. When Kuvera, the most blessed master of the treasury, learned this news, he appeared before Dhruva. While being worshiped by Yakṣas, Kinnaras and Cāraṇas, he spoke to Dhruva Mahārāja, who stood before him with folded hands.El gran sabio Maitreya dijo: Mi querido Vidura, con su ira ya calmada, Dhruva Mahārāja dejó definitivamente de matar yakṣas. Al conocer la noticia, Kuvera, el muy bendito tesorero de los semidioses, se presentó ante él, y le habló mientras recibía la adoración de los yakṣas, kinnaras y cāraṇas; Dhruva Mahārāja permaneció de pie ante él con las manos juntas.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library