Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order — Canto 4, Creación del Cuarto Orden >>
<< 1 Genealogical Table of the Daughters of Manu — Árbol genealógico de las hijas de Manu >>

<< VERSE 7 — VERSO 7 >>

तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः
इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट्

toṣaḥ pratoṣaḥ santoṣo
bhadraḥ śāntir iḍaspatiḥ
idhmaḥ kavir vibhuḥ svahnaḥ
sudevo rocano dvi-ṣaṭ

WORD BY WORD — PALABRA POR PALABRA

toṣaḥToṣaToṣa
pratoṣaḥPratoṣaPratoṣa
santoṣaḥSantoṣaSantoṣa
bhadraḥBhadraBhadra
śāntiḥŚāntiŚānti
iḍaspatiḥIḍaspatiIḍaspati
idhmaḥIdhmaIdhma
kaviḥKaviKavi
vibhuḥVibhuVibhu
svahnaḥSvahnaSvahna
sudevaḥSudevaSudeva
rocanaḥRocanaRocana
dviṣaṭtwelvedoce


TRANSLATION — TRADUCCION

The twelve boys born of Yajña and Dakṣiṇā were named Toṣa, Pratoṣa, Santoṣa, Bhadra, Śānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva and Rocana.Los doce hijos de Yajña y Dakṣiṇā recibieron los siguientes nombres: Toṣa, Pratoṣa, Santoṣa, Bhadra, Śānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva y Rocana.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library