Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order — Canto 4, Creación del Cuarto Orden >>
<< 1 Genealogical Table of the Daughters of Manu — Árbol genealógico de las hijas de Manu >>

<< VERSE 63 — VERSO 63 >>

अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः ।
साग्नयोऽनग्नयस्तेषां पत्नी दाक्षायणी स्वधा ॥६३॥

agniṣvāttā barhiṣadaḥ
saumyāḥ pitara ājyapāḥ
sāgnayo ’nagnayas teṣāṁ
patnī dākṣāyaṇī svadhā

WORD BY WORD — PALABRA POR PALABRA

agniṣvāttāḥthe Agniṣvāttaslos agniṣvāttas
barhiṣadaḥthe Barhiṣadaslos barhiṣadas
saumyāḥthe Saumyaslos saumyas
pitaraḥthe forefatherslos antepasados
ājyapāḥthe Ājyapaslos ājyapas
sa-agnayaḥthose whose means is by firelos que se valen del fuego
anagnayaḥthose whose means is without firelos que viven sin el fuego
teṣāmof themde ellos
patnīthe wifela esposa
dākṣāyaṇīthe daughter of Dakṣala hija de Dakṣa
svadhāSvadhāSvadhā


TRANSLATION — TRADUCCION

The Agniṣvāttas, the Barhiṣadas, the Saumyas and the Ājyapas are the Pitās. They are either sāgnika or niragnika. The wife of all these Pitās is Svadhā, who is the daughter of King Dakṣa.Los agniṣvāttas, los barhiṣadas, los saumyas y los ājyapas son los pitās. Unos son sāgnika, y otros niragnika. La esposa de todos esos pitās es Svadhā, la hija del rey Dakṣa.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library