Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order — Canto 4, Creación del Cuarto Orden >>
<< 1 Genealogical Table of the Daughters of Manu — Árbol genealógico de las hijas de Manu >>

<< VERSE 49-52 — VERSO 49-52 >>

पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ।
श्रद्धा मैत्री दया शान्तिस्तुष्टिः पुष्टिः क्रियोन्नतिः ॥४९॥
बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नयः ।
श्रद्धासूत शुभं मैत्री प्रसादमभयं दया ॥५०॥
शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिरसूयत ।
योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत ॥५१॥
मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ।
मूर्तिः सर्वगुणोत्पत्तिर्नरनारायणावृषी ॥५२॥

pitṛbhya ekāṁ yuktebhyo
bhavāyaikāṁ bhava-cchide
śraddhā maitrī dayā śāntis
tuṣṭiḥ puṣṭiḥ kriyonnatiḥ
buddhir medhā titikṣā hrīr
mūrtir dharmasya patnayaḥ
śraddhāsūta śubhaṁ maitrī
prasādam abhayaṁ dayā
śāntiḥ sukhaṁ mudaṁ tuṣṭiḥ
smayaṁ puṣṭir asūyata
yogaṁ kriyonnatir darpam
arthaṁ buddhir asūyata
medhā smṛtiṁ titikṣā tu
kṣemaṁ hrīḥ praśrayaṁ sutam
mūrtiḥ sarva-guṇotpattir
nara-nārāyaṇāv ṛṣī

WORD BY WORD — PALABRA POR PALABRA

pitṛbhyaḥto the Pitāsa los pitās
ekāmone daughteruna hija
yuktebhyaḥthe assembleden conjunto
bhavāyato Lord Śivaal Señor Śiva
ekāmone daughteruna hija
bhava-chidewho delivers from the material entanglementque libera del enredo material
śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥnames of thirteen daughters of Dakṣanombres de trece hijas de Dakṣa
dharmasyaof Dharmade Dharma
patnayaḥthe wiveslas esposas
śraddhāŚraddhāŚraddhā
asūtagave birth todio a luz a
śubhamŚubhaŚubha
maitrīMaitrīMaitrī
prasādamPrasādaPrasāda
abhayamAbhayaAbhaya
dayāDayāDayā
śāntiḥŚāntiŚānti
sukhamSukhaSukha
mudamMudaMuda
tuṣṭiḥTuṣṭiTuṣṭi
smayamSmayaSmaya
puṣṭiḥPuṣṭiPuṣṭi
asūyatagave birth todio a luz a
yogamYogaYoga
kriyāKriyāKriyā
unnatiḥUnnatiUnnati
darpamDarpaDarpa
arthamArthaArtha
buddhiḥBuddhiBuddhi
asūyatabegotengendró
medhāMedhāMedhā
smṛtimSmṛtiSmṛti
titikṣāTitikṣāTitikṣā
tualsotambién
kṣemamKṣemaKṣema
hrīḥHrīHrī
praśrayamPraśrayaPraśraya
sutamsonhijo
mūrtiḥMūrtiMūrti
sarva-guṇaof all respectable qualitiesde todas las cualidades respetables
utpattiḥthe reservoirel receptáculo
nara-nārāyaṇauboth Nara and NārāyaṇaNara y Nārāyaṇa
ṛṣīthe two sageslos dos sabios


TRANSLATION — TRADUCCION

One of the remaining two daughters was given in charity to the Pitṛloka, where she resides very amicably, and the other was given to Lord Śiva, who is the deliverer of sinful persons from material entanglement. The names of the thirteen daughters of Dakṣa who were given to Dharma are Śraddhā, Maitrī, Dayā, Śānti, Tuṣṭi, Puṣṭi, Kriyā, Unnati, Buddhi, Medhā, Titikṣā, Hrī and Mūrti. These thirteen daughters produced the following sons: Śraddhā gave birth to Śubha, Maitrī produced Prasāda, Dayā gave birth to Abhaya, Śānti gave birth to Sukha, Tuṣṭi gave birth to Muda, Puṣṭi gave birth to Smaya, Kriyā gave birth to Yoga, Unnati gave birth to Darpa, Buddhi gave birth to Artha, Medhā gave birth to Smṛti, Titikṣā gave birth to Kṣema, and Hrī gave birth to Praśraya. Mūrti, a reservoir of all respectable qualities, gave birth to Śrī Nara-Nārāyaṇa, the Supreme Personality of Godhead.De las dos hijas que quedaban, a una la dio en caridad al Pitṛloka, donde reside muy amigablemente, y a la otra la dio al Señor Śiva, quien libera del enredo material a las personas pecaminosas. Los nombres de las trece hijas de Dakṣa entregadas a Dharma son: Śraddhā, Maitrī, Dayā, Śānti, Tuṣṭi, Puṣṭi, Kriyā, Unnati, Buddhi, Medhā, Titikṣā, Hrīy Mūrti. Estas trece hijas fueron madres de los siguientes hijos: Śraddhā tuvo a Śubha, Maitrīa Prasāda, Dayā a Abhaya, Śānti a Sukha, Tuṣṭi a Muda, Puṣṭi a Smaya, Kriyā a Yoga, Unnati a Darpa, Buddhi a Artha, Medhā a Smṛti, Titikṣā a Kṣema, y Hrīa Praśraya. Mūrti, que era el receptáculo de toda cualidad digna de respeto, fue madre de Śrī Nara-Nārāyaṇa, la Suprema Personalidad de Dios.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library