Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order — Canto 4, Creación del Cuarto Orden >>
<< 1 Genealogical Table of the Daughters of Manu — Árbol genealógico de las hijas de Manu >>

<< VERSE 45 — VERSO 45 >>

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः ।
कविश्च भार्गवो यस्य भगवानुशना सुतः ॥४५॥

mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ

WORD BY WORD — PALABRA POR PALABRA

mārkaṇḍeyaḥMārkaṇḍeyaMārkaṇḍeya
mṛkaṇḍasyaof Mṛkaṇḍade Mṛkaṇḍa
prāṇātfrom Prāṇade Prāṇa
vedaśirāḥVedaśirāVedaśirā
muniḥgreat sagegran sabio
kaviḥ caof the name Kavillamado Kavi
bhārgavaḥof the name Bhārgavallamado Bhārgava
yasyawhosecuyo
bhagavāngreatly powerfulmuy poderoso
uśanāŚukrācāryaŚukrācārya
sutaḥsonhijo


TRANSLATION — TRADUCCION

From Mṛkaṇḍa, Mārkaṇḍeya Muni was born, and from Prāṇa, the sage Vedaśirā, whose son was Uśanā [Śukrācārya], also known as Kavi. Thus Kavi also belonged to the descendants of the Bhṛgu dynasty.Mṛkaṇḍa engendró a Mārkaṇḍeya Muni, y Prāṇa al sabio Vedaśirā, quien engendró a Uśanā [Śukrācārya], también llamado Kavi. Así pues, Kavi también era un descendiente de la dinastía de Bhṛgu.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library