Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order — Canto 4, Creación del Cuarto Orden >>
<< 1 Genealogical Table of the Daughters of Manu — Árbol genealógico de las hijas de Manu >>

<< VERSE 44 — VERSO 44 >>

आयतिं नियतिं चैव सुते मेरुस्तयोरदात् ।
ताभ्यां तयोरभवतां मृकण्डः प्राण एव च ॥४४॥

āyatiṁ niyatiṁ caiva
sute merus tayor adāt
tābhyāṁ tayor abhavatāṁ
mṛkaṇḍaḥ prāṇa eva ca

WORD BY WORD — PALABRA POR PALABRA

āyatimĀyatiĀyati
niyatimNiyatiNiyati
ca evaalsotambién
sutedaughtershijas
meruḥthe sage Meruel sabio Meru
tayoḥunto those twoa esas dos
adātgave in marriagedio en matrimonio
tābhyāmout of themde ellas
tayoḥboth of themambas
abhavatāmappearedapareció
mṛkaṇḍaḥMṛkaṇḍaMṛkaṇḍa
prāṇaḥPrāṇaPrāṇa
evacertainlyciertamente
caand.y


TRANSLATION — TRADUCCION

The sage Meru had two daughters, named Āyati and Niyati, whom he gave in charity to Dhātā and Vidhātā. Āyati and Niyati gave birth to two sons, Mṛkaṇḍa and Prāṇa.El sabio Meru tuvo dos hijas, Āyati y Niyati, que entregó en caridad a Dhātā y Vidhātā. Āyati y Niyati fueron madres de dos hijos, Mṛkaṇḍa y Prāṇa.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library