Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order — Canto 4, Creación del Cuarto Orden >>
<< 1 Genealogical Table of the Daughters of Manu — Árbol genealógico de las hijas de Manu >>

<< VERSE 43 — VERSO 43 >>

भृगुः ख्यात्यां महाभागः पत्न्यां पुत्रानजीजनत् ।
धातारं च विधातारं श्रियं च भगवत्पराम् ॥४३॥

bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām

WORD BY WORD — PALABRA POR PALABRA

bhṛguḥthe great sage Bhṛguel gran sabio Bhṛgu
khyātyāmin his wife, Khyātien su esposa, Khyāti
mahā-bhāgaḥgreatly fortunatemuy afortunado
patnyāmunto the wifea la esposa
putrānsonshijos
ajījanatgave birthengendró
dhātāramDhātāDhātā
caalsotambién
vidhātāramVidhātāVidhātā
śriyama daughter named Śrīuna hija llamada Śrī
ca bhagavat-parāmand a great devotee of the Lordy una gran devota del Señor


TRANSLATION — TRADUCCION

The sage Bhṛgu was highly fortunate. In his wife, known as Khyāti, he begot two sons, named Dhātā and Vidhātā, and one daughter, named Śrī, who was very much devoted to the Supreme Personality of Godhead.El sabio Bhṛgu fue muy afortunado. Estaba casado con Khyāti, en la cual engendró dos hijos, Dhātā y Vidhātā, y una hija, Śrī, que era una gran devota de la Suprema Personalidad de Dios.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library