Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order — Canto 4, Creación del Cuarto Orden >>
<< 1 Genealogical Table of the Daughters of Manu — Árbol genealógico de las hijas de Manu >>

<< VERSE 37 — VERSO 37 >>

तस्य यक्षपतिर्देवः कुबेरस्त्विडविडासुतः ।
रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः ॥३७॥

tasya yakṣa-patir devaḥ
kuberas tv iḍaviḍā-sutaḥ
rāvaṇaḥ kumbhakarṇaś ca
tathānyasyāṁ vibhīṣaṇaḥ

WORD BY WORD — PALABRA POR PALABRA

tasyahissu
yakṣa-patiḥthe king of the Yakṣasel rey de los yakṣas
devaḥdemigodsemidiós
kuberaḥKuveraKuvera
tuandy
iḍaviḍāof Iḍaviḍāde Iḍaviḍā
sutaḥsonhijo
rāvaṇaḥRāvaṇaRāvaṇa
kumbhakarṇaḥKumbhakarṇaKumbhakarṇa
caalsotambién
tathāsopues
anyasyāmin the otheren la otra
vibhīṣaṇaḥVibhīṣaṇaVibhīṣaṇa


TRANSLATION — TRADUCCION

Viśravā had two wives. The first wife was Iḍaviḍā, from whom Kuvera, the master of all Yakṣas, was born, and the next wife was named Keśinī, from whom three sons were born — Rāvaṇa, Kumbhakarṇa and Vibhīṣaṇa.Viśravā tuvo dos esposas. La primera fue Iḍaviḍā, de la cual nació Kuvera, el señor de los yakṣas; su siguiente esposa fue Keśinī, de la que nacieron tres hijos: Rāvaṇa, Kumbhakarṇa y Vibhīṣaṇa.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library