Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4, The Creation of the Fourth Order — Canto 4, Creación del Cuarto Orden >>
<< 1 Genealogical Table of the Daughters of Manu — Árbol genealógico de las hijas de Manu >>

<< VERSE 34 — VERSO 34 >>

श्रद्धा त्वङ्गिरसः पत्नी चतस्रोऽसूत कन्यकाः ।
सिनीवाली कुहू राका चतुर्थ्यनुमतिस्तथा ॥३४॥

śraddhā tv aṅgirasaḥ patnī
catasro ’sūta kanyakāḥ
sinīvālī kuhū rākā
caturthy anumatis tathā

WORD BY WORD — PALABRA POR PALABRA

śraddhāŚraddhāŚraddhā
tubutpero
aṅgirasaḥof Aṅgirā Ṛṣide Aṅgirā Ṛṣi
patnīwifeesposa
catasraḥfourcuatro
asūtagave birthdio a luz
kanyakāḥdaughtershijas
sinīvālīSinīvālīSinīvālī
kuhūḥKuhūKuhū
rākāRākāRākā
caturthīthe fourth onela cuarta
anumatiḥAnumatiAnumati
tathāalsotambién


TRANSLATION — TRADUCCION

Aṅgirā’s wife, Śraddhā, gave birth to four daughters, named Sinīvālī, Kuhū, Rākā and Anumati.Śraddhā, la esposa de Aṅgirā, tuvo cuatro hijas: Sinīvālī, Kuhū, Rākā y Anumati.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library