Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo — Canto 3, El Status Quo >>
<< 24 The Renunciation of Kardama Muni — La renunciación de Kardama Muni >>

<< VERSE 25 — VERSO 25 >>

ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम्
प्रातिष्ठन्नन्दिमापन्नाः स्वं स्वमाश्रममण्डलम्

tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam

WORD BY WORD — PALABRA POR PALABRA

tataḥthenentonces
tetheyellos
ṛṣayaḥthe sageslos sabios
kṣattaḥO Vidura¡oh, Vidura!
kṛta-dārāḥthus marrieduna vez casados
nimantryataking leave ofdespidiéndose de
tamKardamaKardama
prātiṣṭhanthey departedpartieron
nandimjoyalegría
āpannāḥobtainedobtenida
svam svameach to his owncada uno a su propia
āśrama-maṇḍalamhermitageermita


TRANSLATION — TRADUCCION

Thus married, the sages took leave of Kardama and departed full of joy, each for his own hermitage, O Vidura.Una vez casados, los sabios se despidieron de Kardama y partieron, llenos de alegría, cada uno hacia su propia ermita, ¡oh, Vidura!

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library