Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo — Canto 3, El Status Quo >>
<< 20 Conversation Between Maitreya and Vidura — Conversación entre Maitreya y Vidura >>

<< VERSE 44 — VERSO 44 >>

सिद्धान्विद्याधरांश्चैव तिरोधानेन सोऽसृजत्
तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम्

siddhān vidyādharāṁś caiva
tirodhānena so ’sṛjat
tebhyo ’dadāt tam ātmānam
antardhānākhyam adbhutam

WORD BY WORD — PALABRA POR PALABRA

siddhānthe Siddhasa los siddhas
vidyādharānVidyādharasa los vidyādharas
ca evaand alsoy también
tirodhānenaby the faculty of remaining hidden from visioncon la facultad de permanecer oculto a la vista
saḥLord Brahmāel Señor Brahmā
asṛjatcreatedcreó
tebhyaḥto thema ellos
adadātgavedio
tam ātmānamthat form of hisesa forma suya
antardhāna-ākhyamknown as the Antardhānadenominada Antardhāna
adbhutamwonderfulmaravillosa


TRANSLATION — TRADUCCION

Then Lord Brahmā, by his ability to be hidden from vision, created the Siddhas and Vidyādharas and gave them that wonderful form of his known as the Antardhāna.Luego, el Señor Brahmā, valiéndose de su poder de ocultarse a la vista, creó a los siddhas y vidyādharas, y les dio esa maravillosa forma suya que recibe el nombre de Antardhāna.

PURPORT — SIGNIFICADO

Antardhāna means that these living creatures can be perceived to be present, but they cannot be seen by vision.Antardhāna significa que a esas criaturas vivientes se las puede percibir cuando están presentes, pero la vista no puede verlas.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library