Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo — Canto 3, El Status Quo >>
<< 20 Conversation Between Maitreya and Vidura — Conversación entre Maitreya y Vidura >>

<< VERSE 39 — VERSO 39 >>

विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम्
त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः

visasarja tanuṁ tāṁ vai
jyotsnāṁ kāntimatīṁ priyām
ta eva cādaduḥ prītyā
viśvāvasu-purogamāḥ

WORD BY WORD — PALABRA POR PALABRA

visasarjagave upabandonó
tanumformforma
tāmthatesa
vaiin factde hecho
jyotsnāmmoonlightluz de la Luna
kānti-matīmshiningbrillante
priyāmbelovedquerida
tethe Gandharvaslos gandharvas
evacertainlyciertamente
caandy
ādaduḥtook possessionse apoderaron
prītyāgladlyalegremente
viśvāvasu-puraḥ-gamāḥheaded by Viśvāvasuencabezados por Viśvāvasu


TRANSLATION — TRADUCCION

After that, Brahmā gave up that shining and beloved form of moonlight. Viśvāvasu and other Gandharvas gladly took possession of it.A continuación, Brahmā abandonó aquella querida y brillante forma de la luz de la Luna. Viśvāvasu y otros gandharvas se apoderaron alegremente de ella.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library