Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3, The Status Quo Canto 3, El Status Quo
>>
<<
13 The Appearance of Lord Varāha La aparición de Śrī Varāha
>>
<<
VERSE 2 VERSO 2
>>
विदुर उवाच
स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने
vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune
WORD BY WORD PALABRA POR PALABRA
viduraḥ uvāca
Vidura said
Vidura dijo
saḥ
he
él
vai
easily
fácilmente
svāyambhuvaḥ
Svāyambhuva Manu
Svāyam- bhuva Manu
samrāṭ
the king of all kings
el rey de todos los reyes
priyaḥ
dear
querido
putraḥ
son
hijo
svayambhuvaḥ
of Brahmā
de Brahmā
pratilabhya
after obtaining
tras obtener
priyām
most loving
sumamente amorosa
patnīm
wife
esposa
kim
what
qué
cakāra
did
hizo
tataḥ
thereafter
luego
mune
O great sage.
¡oh, gran sabio!
TRANSLATION TRADUCCION
Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?
Vidura dijo: ¡Oh, gran sabio! ¿Qué hizo Svāyambhuva, el querido hijo de Brahmā, tras obtener a su muy amante esposa?
PURPORT SIGNIFICADO
This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.
Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous Anterior
|
Next Siguiente >>
Other Languages
Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library