Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo — Canto 3, El Status Quo >>
<< 13 The Appearance of Lord Varāha — La aparición de Śrī Varāha >>

<< VERSE 2 — VERSO 2 >>

विदुर उवाच
स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने

vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune

WORD BY WORD — PALABRA POR PALABRA

viduraḥ uvācaVidura saidVidura dijo
saḥheél
vaieasilyfácilmente
svāyambhuvaḥSvāyambhuva ManuSvāyam- bhuva Manu
samrāṭthe king of all kingsel rey de todos los reyes
priyaḥdearquerido
putraḥsonhijo
svayambhuvaḥof Brahmāde Brahmā
pratilabhyaafter obtainingtras obtener
priyāmmost lovingsumamente amorosa
patnīmwifeesposa
kimwhatqué
cakāradidhizo
tataḥthereafterluego
muneO great sage.¡oh, gran sabio!


TRANSLATION — TRADUCCION

Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?Vidura dijo: ¡Oh, gran sabio! ¿Qué hizo Svāyambhuva, el querido hijo de Brahmā, tras obtener a su muy amante esposa?

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library