Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo — Canto 3, El Status Quo >>
<< 12 Creation of the Kumāras and Others — La creación de los Kumāras y de otros >>

<< VERSE 56 — VERSO 56 >>

स चापि शतरूपायां पञ्चापत्यान्यजीजनत्
प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत
आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम

sa cāpi śatarūpāyāṁ
pañcāpatyāny ajījanat
priyavratottānapādau
tisraḥ kanyāś ca bhārata
ākūtir devahūtiś ca
prasūtir iti sattama

WORD BY WORD — PALABRA POR PALABRA

saḥhe (Manu)él (Manu)
caalsotambién
apiin due coursecon el debido curso
śatarūpāyāmunto Śatarūpāa Śatarūpā
pañcafivecinco
apatyānichildrenhijos
ajījanatbegotengendró
priyavrataPriyavrataPriyavrata
uttānapādauUttānapādaUttānapāda
tisraḥthree in numberen número de tres
kanyāḥdaughtershijas
caalsotambién
bhārataO son of Bharata¡oh, hijo de Bharata!
ākūtiḥĀkūtiĀkūti
devahūtiḥDevahūtiDeva- hūti
caandy
prasūtiḥPrasūtiPrasūti
itithusde este modo
sattamaO best of all.¡oh, el mejor de todos!


TRANSLATION — TRADUCCION

O son of Bharata, in due course of time he [Manu] begot in Śatarūpā five children — two sons, Priyavrata and Uttānapāda, and three daughters, Ākūti, Devahūti and Prasūti.¡Oh, hijo de Bharata! A su debido tiempo, él [Manu] engendró en Śatarūpā cinco hijos: dos hijos varones, Priyavrata y Uttānapāda, y tres hijas, Ākūti, Deva- hūti y Prasūti.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library