Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo — Canto 3, El Status Quo >>
<< 12 Creation of the Kumāras and Others — La creación de los Kumāras y de otros >>

<< VERSE 13 — VERSO 13 >>

धीर्धृतिरसलोमा च नियुत्सर्पिरिलाम्बिका
इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः

dhīr dhṛti-rasalomā ca
niyut sarpir ilāmbikā
irāvatī svadhā dīkṣā
rudrāṇyo rudra te striyaḥ

WORD BY WORD — PALABRA POR PALABRA

dhīḥ, dhṛti, rasalā, umā, niyut, sarpiḥ, ilā, ambikā, irāvatī, svadhā, dīkṣā rudrāṇyaḥthe eleven Rudrāṇīslas once Rudrāṇīs
rudraO Rudra¡oh, Rudra!
teunto youa ti
striyaḥwives.esposas


TRANSLATION — TRADUCCION

O Rudra, you also have eleven wives, called the Rudrāṇīs, and they are as follows: Dhī, Dhṛti, Rasalā, Umā, Niyut, Sarpi, Ilā, Ambikā, Irāvatī, Svadhā and Dīkṣā.¡Oh, Rudra! Tienes también once esposas, conocidas con el nombre de Rudrāṇīs, y son éstas: Dhī, Dhṛti, Rasalā, Umā, Niyut, Sarpi, Ilā, Ambikā, Irāvatī, Svadhā y Dīkṣā.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library