Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3, The Status Quo — Canto 3, El Status Quo >>
<< 1 Questions by Vidura — Las preguntas de Vidura >>

<< VERSE 22 — VERSO 22 >>

तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायोः
तीर्थं सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेवे

tasyāṁ tritasyośanaso manoś ca
pṛthor athāgner asitasya vāyoḥ
tīrthaṁ sudāsasya gavāṁ guhasya
yac chrāddhadevasya sa āsiṣeve

WORD BY WORD — PALABRA POR PALABRA

tasyāmon the bank of the river Sarasvatīen la ribera del río Sarasvatī
tritasyathe pilgrimage site named Tritael lugar de peregrinaje llamado Trita
uśanasaḥthe pilgrimage site named Uśanāel lugar de peregrinaje llamado Uśanā
manoḥ caas also of the pilgrimage site named Manuasí como también del lugar de peregrinaje llamado Manu
pṛthoḥthat of Pṛthuel de Pṛthu
athathereafterluego
agneḥthat of Agniel de Agni
asitasyathat of Asitael de Asita
vāyoḥthat of Vāyuel de Vāyu
tīrthamplaces of pilgrimageslugares de peregrinajes
sudāsasyaof the name Sudāsade nombre Sudāsa
gavāmthat of Goel de Go
guhasyathat of Guhael de Guha
yatthereupondespués de eso
śrāddhadevasyaof the name Śrāddhadevade nombre Śrāddhadeva
saḥViduraVidura
āsiṣeveduly visited and performed the ritualsvisitó y ejecutó los rituales debidamente


TRANSLATION — TRADUCCION

On the bank of the river Sarasvatī there were eleven places of pilgrimage, namely (1) Trita, (2) Uśanā, (3) Manu, (4) Pṛthu, (5) Agni, (6) Asita, (7) Vāyu, (8) Sudāsa, (9) Go, (10) Guha and (11) Śrāddhadeva. Vidura visited all of them and duly performed rituals.En la ribera del río Sarasvatī había once lugares de peregrinaje a saber: (1)Trita, (2)Uśanā, (3)Manu, (4)Pṛthu, (5)Agni, (6)Asita, (7)Vāyu, (8)Sudāsa, (9)Go, (10)Guha y (11)Śrāddhadeva. Vidura los visitó todos, y ejecutó rituales debidamente.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library