Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 12, The Age of Deterioration — Canto 12, La era de la deterioración >>
<< 7 The Purāṇic Literatures — Las literaturas purāṇicas >>

<< VERSE 23-24 — VERSO 23-24 >>


brāhmaṁ pādmaṁ vaiṣṇavaṁ ca
śaivaṁ laiṅgaṁ sa-gāruḍaṁ
nāradīyaṁ bhāgavatam
āgneyaṁ skānda-saṁjñitam
bhaviṣyaṁ brahma-vaivartaṁ
mārkaṇḍeyaṁ sa-vāmanam
vārāhaṁ mātsyaṁ kaurmaṁ ca
brahmāṇḍākhyam iti tri-ṣaṭ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

The eighteen major Purāṇas are the Brahma, Padma, Viṣṇu, Śiva, Liṅga, Garuḍa, Nārada, Bhāgavata, Agni, Skanda, Bhaviṣya, Brahma-vaivarta, Mārkaṇḍeya, Vāmana, Varāha, Matsya, Kūrma and Brahmāṇḍa Purāṇas.Los dieciocho Purāṇas principales son los Purāṇas Brahma, Padma, Viṣṇu, Śiva, Liṅga, Garuḍa, Nārada, Bhāgavata, Agni, Skanda, Bhaviṣya, Brahma-vaivarta, Mārkaṇḍeya, Vāmana, Varāha, Matsya, Kūrma y Brahmāṇḍa.

PURPORT — SIGNIFICADO

Śrīla Jīva Gosvāmī has quoted from the Varāha Purāṇa, Śiva Purāṇa and Matsya Purāṇa in confirmation of the above two verses.Śrīla Jīva Gosvāmī lo cita del Varāha Purāṇa, el Śiva Purāṇa y el Matsya Purāṇa en confirmación de los dos versos anteriores.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library