laugākṣir māṅgaliḥ kulyaḥ kuśīdaḥ kukṣir eva ca pauṣyañji-śiṣyā jagṛhuḥ saṁhitās te śataṁ śatam
WORD BY WORD PALABRA POR PALABRA
TRANSLATION TRADUCCION
Five other disciples of Pauṣyañji, namely Laugākṣi, Māṅgali, Kulya, Kuśīda and Kukṣi, each received one hundred saṁhitās.
Otros cinco discípulos de Pauṣyañji, a saber, Laugākṣi, Māṅgali, Kulya, Kuśīda y Kukṣi, recibieron cada uno cien saṁhitās.
PURPORT SIGNIFICADO
This verse has not purport by His Holiness Hṛdayānanda dās Gosvāmi, initiated disciple of His Divine Grace A.C. Bhaktivedanta Svāmī Prabhupāda.
Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.