Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 12, The Age of Deterioration — Canto 12, La era de la deterioración >>
<< 6 Mahārāja Parīkṣit Passes Away — Mahārāja Parīkṣit abandona el cuerpo >>

<< VERSE 54-56 — VERSO 54-56 >>


pailaḥ sva-saṁhitām ūce
indrapramitaye muniḥ
bāṣkalāya ca so ’py āha
śiṣyebhyaḥ saṁhitāṁ svakām
caturdhā vyasya bodhyāya
yājñavalkyāya bhārgava
parāśarāyāgnimitra
indrapramitir ātmavān
adhyāpayat saṁhitāṁ svāṁ
māṇḍūkeyam ṛṣiṁ kavim
tasya śiṣyo devamitraḥ
saubhary-ādibhya ūcivān

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

After dividing his saṁhitā into two parts, the wise Paila spoke it to Indrapramiti and Bāṣkala. Bāṣkala further divided his collection into four parts, O Bhārgava, and instructed them to his disciples Bodhya, Yājñavalkya, Parāśara and Agnimitra. Indrapramiti, the self-controlled sage, taught his saṁhitā to the learned mystic Māṇḍūkeya, whose disciple Devamitra later passed down the divisions of the Ṛg Veda to Saubhari and others.¡Oh, Bhārgava! después de dividir su saṁhitā en dos partes, el sabio Paila se las narró a Indrapramiti y a Bāṣkala. Adicionalmente Bāṣkala dividió su colección en cuatro partes y se las enseñó a sus discípulos Bodhya, Yājñavalkya, Parāśara y Agnimitra. Indrapramiti, el sabio autocontrolado, enseñó su saṁhitā al erudito místico Māṇḍūkeya, cuyo discípulo Devamitra después transmitió las divisiones del Ṛg Veda a Saubhari y a otros.

PURPORT — SIGNIFICADO

According to Śrīla Śrīdhara Svāmī, Māṇḍūkeya was the son of Indrapramiti, from whom he received Vedic knowledge.Según Śrīla Śrīdhara Svāmī, Māṇḍūkeya era el hijo de Indrapramiti, de quien recibió el conocimiento védico.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library