Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10, The Summum Bonum — Canto 10, La Verdad Suprema >>
<< 78 The Killing of Dantavakra, Vidūratha and Romaharṣaṇa — La matanza de Dantavakra, Vidūratha y Romaharṣaṇa >>

<< VERSE 35 — VERSO 35 >>


ṛṣaya ūcuḥ
astrasya tava vīryasya
mṛtyor asmākam eva ca
yathā bhaved vacaḥ satyaṁ
tathā rāma vidhīyatām

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

The sages said: Please see to it, O Rāma, that Your power and that of Your kuśa weapon, as well as our promise and Romaharṣaṇa’s death, all remain intact.Los sabios dijeron: Por favor, ¡oh Rāma! cuida que Tu poder y el de Tu arma kuśa, así como nuestra promesa y la muerte de Romaharṣaṇa, permanezcan intactos.

PURPORT — SIGNIFICADO

This verse has not purport by His Holiness Hṛdayānanda dās Gosvāmi, initiated disciple of His Divine Grace A.C. Bhaktivedanta Svāmī Prabhupāda.

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library