Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10, The Summum Bonum — Canto 10, La Verdad Suprema >>
<< 75 Duryodhana Humiliated — Duryodhana es humillado >>

<< VERSE 4-7 — VERSO 4-7 >>


bhīmo mahānasādhyakṣo
dhanādhyakṣaḥ suyodhanaḥ
sahadevas tu pūjāyāṁ
nakulo dravya-sādhane
guru-śuśrūṣaṇe jiṣṇuḥ
kṛṣṇaḥ pādāvanejane
pariveṣaṇe drupada-jā
karṇo dāne mahā-manāḥ
yuyudhāno vikarṇaś ca
hārdikyo vidurādayaḥ
bāhlīka-putrā bhūry-ādyā
ye ca santardanādayaḥ
nirūpitā mahā-yajñe
nānā-karmasu te tadā
pravartante sma rājendra
rājñaḥ priya-cikīrṣavaḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Bhīma supervised the kitchen, Duryodhana looked after the treasury, while Sahadeva respectfully greeted the arriving guests. Nakula procured needed items, Arjuna attended the respectable elders, and Kṛṣṇa washed everyone’s feet, while Draupadī served food, and generous Karṇa gave out the gifts. Many others, such as Yuyudhāna; Vikarṇa, Hārdikya; Vidura; Bhūriśravā and other sons of Bāhlīka; and Santardana, similarly volunteered for various duties during the elaborate sacrifice. They did so because of their eagerness to please Mahārāja Yudhiṣṭhira, O best of kings.Bhīma supervisó la cocina, Duryodhana se ocupó del tesoro, mientras Sahadeva recibía respetuosamente a los invitados que llegaban. Nakula consiguió los artículos necesarios, Arjuna atendió a los respetables ancianos y Kṛṣṇa lavó los pies de todos, mientras Draupadī sirvió comida y el generoso Karṇa repartió los regalos. Muchos otros, como Yuyudhāna; Vikarṇa, Hardikya; Vidura; Bhūriśravā y otros hijos de Bāhlīka y Santardana, también se ofrecieron como voluntarios para diversas tareas durante el elaborado sacrificio. Lo hicieron así por su afán de complacer a Mahārāja Yudhiṣṭhira, ¡oh, el mejor de los reyes!

PURPORT — SIGNIFICADO

This verse has not purport by His Holiness Hṛdayānanda dās Gosvāmi, initiated disciple of His Divine Grace A.C. Bhaktivedanta Svāmī Prabhupāda.

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library