Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10, The Summum Bonum — Canto 10, La Verdad Suprema >>
<< 75 Duryodhana Humiliated — Duryodhana es humillado >>

<< VERSE 1-2 — VERSO 1-2 >>


śrī-rājovāca
ajāta-śatros tam dṛṣṭvā
rājasūya-mahodayam
sarve mumudire brahman
nṛ-devā ye samāgatāḥ
duryodhanaṁ varjayitvā
rājānaḥ sarṣayaḥ surāḥ
iti śrutaṁ no bhagavaṁs
tatra kāraṇam ucyatām

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Mahārāja Parīkṣit said: O brāhmaṇa, according to what I have heard from you, all the assembled kings, sages and demigods were delighted to see the wonderful festivities of King Ajātaśatru’s Rājasūya sacrifice, with the sole exception of Duryodhana. Please tell me why this was so, my lord.Mahārāja Parīkṣit dijo: ¡Oh, brāhmaṇa!, según lo que escuché de ti, todos los reyes, sabios y semidioses reunidos estaban encantados de ver las maravillosas festividades del sacrificio Rājasūya del rey Ajātaśatru, con la única excepción de Duryodhana. Por favor dime por qué fue así, mi señor.

PURPORT — SIGNIFICADO

This verse has not purport by His Holiness Hṛdayānanda dās Gosvāmi, initiated disciple of His Divine Grace A.C. Bhaktivedanta Svāmī Prabhupāda.

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library