Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10, The Summum Bonum — Canto 10, La Verdad Suprema >>
<< 74 The Deliverance of Śiśupāla at the Rājasūya Sacrifice — La liberación de Śiśupāla en el sacrificio Rājasūya >>

<< VERSE 7-9 — VERSO 7-9 >>


dvaipāyano bharadvājaḥ
sumantur gotamo ’sitaḥ
vasiṣṭhaś cyavanaḥ kaṇvo
maitreyaḥ kavaṣas tritaḥ
viśvāmitro vāmadevaḥ
sumatir jaiminiḥ kratuḥ
pailaḥ parāśaro gargo
vaiśampāyana eva ca
atharvā kaśyapo dhaumyo
rāmo bhārgava āsuriḥ
vītihotro madhucchandā
vīraseno ’kṛtavraṇaḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

He selected Kṛṣṇa-dvaipāyana, Bharadvāja, Sumantu, Gotama and Asita, along with Vasiṣṭha, Cyavana, Kaṇva, Maitreya, Kavaṣa and Trita. He also selected Viśvāmitra, Vāmadeva, Sumati, Jaimini, Kratu, Paila and Parāśara, as well as Garga, Vaiśampāyana, Atharvā, Kaśyapa, Dhaumya, Rāma of the Bhārgavas, Āsuri, Vītihotra, Madhucchandā, Vīrasena and Akṛtavraṇa.Seleccionó a Kṛṣṇa-dvaipāyana, Bharadvāja, Sumantu, Gotama y Asita, junto con Vasiṣṭha, Cyavana, Kaṇva, Maitreya, Kavaṣa y Trita. También seleccionó a Viśvāmitra, Vāmadeva, Sumati, Jaimini, Kratu, Paila y Parāśara, así como a Garga, Vaiśampāyana, Atharvā, Kaśyapa, Dhaumya, Rāma de los Bhārgavas, Āsuri, Vītihotra, Madhucchandā, Vīrasena y a Akṛtavraṇa.

PURPORT — SIGNIFICADO

King Yudhiṣṭhira invited all these exalted brāhmaṇas to act in different capacities as priests, advisers and so on.El rey Yudhiṣṭhira invitó a todos esos excelsos brāhmaṇas a actuar en diferentes funciones como sacerdotes, consejeros, etc.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library