Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10, The Summum Bonum — Canto 10, La Verdad Suprema >>
<< 74 The Deliverance of Śiśupāla at the Rājasūya Sacrifice — La liberación de Śiśupāla en el sacrificio Rājasūya >>

<< VERSE 10-11 — VERSO 10-11 >>


upahūtās tathā cānye
droṇa-bhīṣma-kṛpādayaḥ
dhṛtarāṣṭraḥ saha-suto
viduraś ca mahā-matiḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ
śūdrā yajña-didṛkṣavaḥ
tatreyuḥ sarva-rājāno
rājñāṁ prakṛtayo nṛpa

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

O King, others who were invited included Droṇa, Bhīṣma, Kṛpa, Dhṛtarāṣṭra with his sons, the wise Vidura, and many other brāhmaṇas, kṣatriyas, vaiśyas and śūdras, all eager to witness the sacrifice. Indeed, all the kings came there with their entourages.¡Oh, rey!, entre otros invitados se encontraban Droṇa, Bhīṣma, Kṛpa, Dhṛtarāṣṭra con sus hijos, el sabio Vidura, así como muchos otros brāhmaṇas, kṣatriyas, vaiśyas y śūdras, todos deseosos de presenciar el sacrificio. De hecho, todos los reyes llegaron allí con su séquito.

PURPORT — SIGNIFICADO

This verse has not purport by His Holiness Hṛdayānanda dās Gosvāmi, initiated disciple of His Divine Grace A.C. Bhaktivedanta Svāmī Prabhupāda.

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library