Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10, The Summum Bonum — Canto 10, La Verdad Suprema >>
<< 62 The Meeting of Ūṣā and Aniruddha — La reunión de Ūṣā y Aniruddha >>

<< VERSE 17 — VERSO 17 >>


ity uktvā deva-gandharva
siddha-cāraṇa-pannagān
daitya-vidyādharān yakṣān
manujāṁś ca yathālikhat

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Saying this, Citralekhā proceeded to draw accurate pictures of various demigods, Gandharvas, Siddhas, Cāraṇas, Pannagas, Daityas, Vidyādharas, Yakṣas and humans.Diciendo esto, Citralekhā procedió a dibujar imágenes precisas de varios semidioses, Gandharvas, Siddhas, Cāraṇas, Pannagas, Daityas, Vidyādharas, Yakṣas y humanos.

PURPORT — SIGNIFICADO

This verse has not purport by His Holiness Hṛdayānanda dās Gosvāmi, initiated disciple of His Divine Grace A.C. Bhaktivedanta Svāmī Prabhupāda.

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library