| The incidents now described will lead up to the fight predicted by Lord Śiva. Śrīla Viśvanātha Cakravartī Ṭhākura quotes the following verses from the Viṣṇu Purāṇa, which explain Ūṣā’s dream: | | | Los incidentes que ahora se describen conducirán a la pelea predicha por el Señor Śiva. Śrīla Viśvanātha Cakravartī Ṭhākura cita los siguientes versos del Viṣṇu Purāṇa, que explican el sueño de Ūṣā: | |
|
| ūṣā bāṇa-sutā vipra
pārvatīm śambhunā saha
krīḍantīm upalakṣyoccaiḥ
spṛhāṁ cakre tad-āśrayām | | | ūṣā bāṇa-sutā vipra
pārvatīm śambhunā saha
krīḍantīm upalakṣyoccaiḥ
spṛhāṁ cakre tad-āśrayām | |
|
| “O brāhmaṇa, when Ūṣā, the daughter of Bāṇa, happened to see Pārvatī playing with her husband, Lord Śambhu, Ūṣā intensely desired to experience the same feelings.” | | | «¡Oh, brāhmaṇa! cuando Ūṣā, la hija de Bāṇa, vio a Pārvatī jugando con su esposo, el Señor Śambhu, Ūṣā deseó intensamente experimentar los mismos sentimientos». | |
|
| tataḥ sakala-citta-jña
gaurī tām aha bhāvinīm
alam atyartha-tāpena
bhartrā tvam api raṁsyase | | | tataḥ sakala-citta-jña
gaurī tām aha bhāvinīm
alam atyartha-tāpena
bhartrā tvam api raṁsyase | |
|
| “At that time Goddess Gaurī [Pārvatī], who knows everyone’s heart, told the sensitive young girl, ‘Don’t be so disturbed! You will have a chance to enjoy with your own husband.’” | | | «En ese momento, la Diosa Gaurī [Pārvatī], que conoce el corazón de todos, le dijo a la sensible jovencita: ‘¡No te preocupes tanto! Tendrás la oportunidad de disfrutar con tu propio marido’». | |
|
| ity uktā sā tadā cakre
kadeti matim ātmanaḥ
ko vā bhartā mamety enāṁ
punar apy āha pārvatī | | | ity uktā sā tadā cakre
kadeti matim ātmanaḥ
ko vā bhartā mamety enāṁ
punar apy āha pārvatī | |
|
| “Hearing this, Ūṣā thought to herself, ‘But when? And who will my husband be?’ In response, Pārvatī addressed her once more.” | | | «Al escuchar esto, Ūṣā pensó para sí misma: ‘¿Pero cuándo? ¿Y quién será mi marido?’ En respuesta, Pārvatī se dirigió a ella una vez más». | |
|
| vaiśākha-śukla-dvādaśyāṁ
svapne yo ’bhibhavaṁ tava
kariṣyati sa te bhartā
rāja-putri bhaviṣyati | | | vaiśākha-śukla-dvādaśyāṁ
svapne yo ’bhibhavaṁ tava
kariṣyati sa te bhartā
rāja-putri bhaviṣyati | |
|
| “‘The man who approaches you in your dream on the twelfth lunar day of the bright fortnight of the month Vaiśākha will become your husband, O princess.’” | | | «‘El hombre que se acerque a ti en tu sueño el duodécimo día lunar de la brillante quincena del mes Vaiśākha se convertirá en tu marido, ¡oh princesa!’». | |
|