Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10, The Summum Bonum — Canto 10, La Verdad Suprema >>
<< 62 The Meeting of Ūṣā and Aniruddha — La reunión de Ūṣā y Aniruddha >>

<< VERSE 10 — VERSO 10 >>


tasyoṣā nāma duhitā
svapne prādyumninā ratim
kanyālabhata kāntena
prāg adṛṣṭa-śrutena sā

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

In a dream Bāṇa’s daughter, the maiden Ūṣā, had an amorous encounter with the son of Pradyumna, though she had never before seen or heard of her lover.En un sueño, la hija de Bāṇa, la doncella Ūṣā, tuvo un encuentro amoroso con el hijo de Pradyumna, aunque nunca antes lo había visto ni había oído hablar de su amante.

PURPORT — SIGNIFICADO

The incidents now described will lead up to the fight predicted by Lord Śiva. Śrīla Viśvanātha Cakravartī Ṭhākura quotes the following verses from the Viṣṇu Purāṇa, which explain Ūṣā’s dream:Los incidentes que ahora se describen conducirán a la pelea predicha por el Señor Śiva. Śrīla Viśvanātha Cakravartī Ṭhākura cita los siguientes versos del Viṣṇu Purāṇa, que explican el sueño de Ūṣā:
ūṣā bāṇa-sutā vipra
pārvatīm śambhunā saha
krīḍantīm upalakṣyoccaiḥ
spṛhāṁ cakre tad-āśrayām
ūṣā bāṇa-sutā vipra
pārvatīm śambhunā saha
krīḍantīm upalakṣyoccaiḥ
spṛhāṁ cakre tad-āśrayām

“O brāhmaṇa, when Ūṣā, the daughter of Bāṇa, happened to see Pārvatī playing with her husband, Lord Śambhu, Ūṣā intensely desired to experience the same feelings.”

«¡Oh, brāhmaṇa! cuando Ūṣā, la hija de Bāṇa, vio a Pārvatī jugando con su esposo, el Señor Śambhu, Ūṣā deseó intensamente experimentar los mismos sentimientos».

tataḥ sakala-citta-jña
gaurī tām aha bhāvinīm
alam atyartha-tāpena
bhartrā tvam api raṁsyase
tataḥ sakala-citta-jña
gaurī tām aha bhāvinīm
alam atyartha-tāpena
bhartrā tvam api raṁsyase

“At that time Goddess Gaurī [Pārvatī], who knows everyone’s heart, told the sensitive young girl, ‘Don’t be so disturbed! You will have a chance to enjoy with your own husband.’”

«En ese momento, la Diosa Gaurī [Pārvatī], que conoce el corazón de todos, le dijo a la sensible jovencita: ‘¡No te preocupes tanto! Tendrás la oportunidad de disfrutar con tu propio marido’».

ity uktā sā tadā cakre
kadeti matim ātmanaḥ
ko vā bhartā mamety enāṁ
punar apy āha pārvatī
ity uktā sā tadā cakre
kadeti matim ātmanaḥ
ko vā bhartā mamety enāṁ
punar apy āha pārvatī

“Hearing this, Ūṣā thought to herself, ‘But when? And who will my husband be?’ In response, Pārvatī addressed her once more.”

«Al escuchar esto, Ūṣā pensó para sí misma: ‘¿Pero cuándo? ¿Y quién será mi marido?’ En respuesta, Pārvatī se dirigió a ella una vez más».

vaiśākha-śukla-dvādaśyāṁ
svapne yo ’bhibhavaṁ tava
kariṣyati sa te bhartā
rāja-putri bhaviṣyati
vaiśākha-śukla-dvādaśyāṁ
svapne yo ’bhibhavaṁ tava
kariṣyati sa te bhartā
rāja-putri bhaviṣyati

“‘The man who approaches you in your dream on the twelfth lunar day of the bright fortnight of the month Vaiśākha will become your husband, O princess.’”

«‘El hombre que se acerque a ti en tu sueño el duodécimo día lunar de la brillante quincena del mes Vaiśākha se convertirá en tu marido, ¡oh princesa!’».

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library