Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10, The Summum Bonum — Canto 10, La Verdad Suprema >>
<< 61 Lord Balarāma Slays Rukmī — El Señor Balarāma le quita la vida a Rukmī >>

<< VERSE 17 — VERSO 17 >>


saṅgrāmajid bṛhatsenaḥ
śūraḥ praharaṇo ’rijit
jayaḥ subhadro bhadrāyā
vāma āyuś ca satyakaḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Saṅgrāmajit, Bṛhatsena, Śūra, Praharaṇa, Arijit, Jaya and Subhadra were the sons of Bhadrā, together with Vāma, Āyur and Satyaka.Saṅgrāmajit, Bṛhatsena, Śūra, Praharaṇa, Arijit, Jaya y Subhadra fueron hijos de Bhadrā, junto con Vāma, Āyur y Satyaka.

PURPORT — SIGNIFICADO

This verse has not purport by His Holiness Hṛdayānanda dās Gosvāmi, initiated disciple of His Divine Grace A.C. Bhaktivedanta Svāmī Prabhupāda.

Este verso no tiene significado por parte de Su Santidad Hṛdayānanda dās Gosvāmi, discípulo iniciado de Su Divina Gracia A.C. Bhaktivedanta Svāmī Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library