Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10, The Summum Bonum — Canto 10, La Verdad Suprema >>
<< 61 Lord Balarāma Slays Rukmī — El Señor Balarāma le quita la vida a Rukmī >>

<< VERSE 10-12 — VERSO 10-12 >>


bhānuḥ subhānuḥ svarbhānuḥ
prabhānur bhānumāṁs tathā
candrabhānur bṛhadbhānur
atibhānus tathāṣṭamaḥ
śrībhānuḥ pratibhānuś ca
satyabhāmātmajā daśa
sāmbaḥ sumitraḥ purujic
chatajic ca sahasrajit
viyayaś citraketuś ca
vasumān draviḍaḥ kratuḥ
jāmbavatyāḥ sutā hy ete
sāmbādyāḥ pitṛ-sammatāḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

The ten sons of Satyabhāmā were Bhānu, Subhānu, Svarbhānu, Prabhānu, Bhānumān, Candrabhānu, Bṛhadbhānu, Atibhānu (the eighth), Śrībhānu and Pratibhānu. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa and Kratu were the sons of Jāmbavatī. These ten, headed by Sāmba, were their father’s favorites.Los diez hijos de Satyabhāmā fueron Bhānu, Subhān, Svarbhān, Prabhān, Bhānumān, Candrabhān, Bṛhadbhān, Atibhān (el octavo), Śrībhān y Pratibhān. Sāmba, Sumitra, Purujit, Śatajit, Sahasrajit, Vijaya, Citraketu, Vasumān, Draviḍa y Kratu eran hijos de Jāmbavatī. Estos diez, encabezados por Samba, eran los favoritos de su padre.

PURPORT — SIGNIFICADO

Śrīla Jīva Gosvāmī translates the compound pitṛ-sammatāḥ in this verse as “highly regarded by their father.” The word also indicates that these sons, like the others already mentioned, were regarded as being just like their glorious father, Lord Kṛṣṇa.Śrīla Jīva Gosvāmī traduce el compuesto pitṛ-sammatāḥ en este verso como «muy considerado por su padre». La palabra también indica que se consideraba que esos hijos, al igual que los demás ya mencionados, eran exactamente iguales a su glorioso padre, el Señor Kṛṣṇa.
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library